由买买提看人间百态

boards

本页内容为未名空间相应帖子的节选和存档,一周内的贴子最多显示50字,超过一周显示500字 访问原贴
Wisdom版 - 仁王护国真言
相关主题
佛教经典帕奥禅师略说四圣谛
ZT 心想事成--- 《若希望经》日常生活的止观修行-我的求道之路(2)安般息念(并在一起了)
大念處經上座部佛教只倾向于阿罗汉果吗?喜戒尊者 著
发大乘的心,修小乘的法无神论的合理性
愿你已放下,常住光明中Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya释义
《清净道论》-序品不动佛心咒
[合集] 业、业的定律、业的分类zt无量寿如来根本陀罗尼
宗教与永恒的本分namo 托儿
相关话题的讨论汇总
话题: sarva话题: maha话题: samanta话题: samjanadi话题: pari
进入Wisdom版参与讨论
1 (共1页)
k****s
发帖数: 1209
1
Namo ratnatrayaya
nama arya vairocanaya
tathagataya arhate samyaksambuddhaya
nama arya samanta bhadraya
bodhisattvaya mahasattvaya maha karunikaya
tadyatha (om)
jñana pradipe akshayakuśe pratibhanavati
sarva buddha avalokite yoga pari dishpane
gambhira dravagahe tri-adhva paridishpane
bodhicitta samjanadi
sarva abhisheka abhishikte
dharma sagara sambhuti amogha śravane
maha samanta bhadra bhumi niryate
vyakarana pari praptani
sarva siddha namaskrite
sarva bodhisattva samjanadi
bhagavati buddhamate
arane akarane aranakarane
maha prajña paramite svaha
1 (共1页)
进入Wisdom版参与讨论
相关主题
namo 托儿愿你已放下,常住光明中
阿弥陀佛experiment by a guy practice Theravada buddism《清净道论》-序品
(原创)家猫往生记(附英文版和法师按语)[合集] 业、业的定律、业的分类zt
文殊菩萨事略介绍宗教与永恒的本分
佛教经典帕奥禅师略说四圣谛
ZT 心想事成--- 《若希望经》日常生活的止观修行-我的求道之路(2)安般息念(并在一起了)
大念處經上座部佛教只倾向于阿罗汉果吗?喜戒尊者 著
发大乘的心,修小乘的法无神论的合理性
相关话题的讨论汇总
话题: sarva话题: maha话题: samanta话题: samjanadi话题: pari