由买买提看人间百态

boards

本页内容为未名空间相应帖子的节选和存档,一周内的贴子最多显示50字,超过一周显示500字 访问原贴
Military版 - ZT: 梵文简介
相关主题
不查字典,谁告诉我“血压计”英语怎么说?在外国小孩怎么会那么小就可以掌握主格 宾格 时态 之类的概念
挖坑:西方语言的性数格,纯粹没有必要英语真是底蕴不行
汉语是英语乃至一切语言的发展方向 - 兼答小破熊英文语法求教
人有三逼:牛逼、吊逼、苦逼,话有三语:汉语、英语、西班牙语班超
Re: 中文为什么动词没有时态人格单数复数的变化? (转载)中国军队外战最强的时候是汉唐吧
英语的一个好处就是定语后置朝鲜人说的是汉语吗?
汉语是比英语高一个档次的语言听说宋祖英是整形美女
阿拉 = 俺。是第一人称复数和所有格熏雁翅
相关话题的讨论汇总
话题: 7717话题: prabh话题: 7771话题: 梵文话题: bhy
进入Military版参与讨论
1 (共1页)
i*****g
发帖数: 11893
1
拼音 fàn wén   英文 Sanskrit   梵文不仅是印度的古典语言,也是佛教的经
典语言。梵文佛典起初是书写于贝多罗树叶上,故又称“贝叶经”。   梵文对现代
汉语的影响:随着佛经的翻译,很多梵文词汇进入了汉语,如:佛、菩萨、菩提、涅磐
、觉悟、禅定、刹那等。新疆的焉耆回族自治县最初叫ageni,源于古印度的“火”字。
天城体梵文字母表01-03(3张)
编辑本段梵天创造梵文字母
梵天创造了梵文字母及所有婆罗米系统字母,梵天创造梵文字母的事在中国古代文
献中也能找到相同的记载。   一、唐玄奘《大唐西域记》卷二说:“详其文字,梵
天所制,原始垂则,四十七言”(47个字母)。”   二、唐代西明寺道世法师(?
~683)在其名作《法苑珠林》中就有这样的记载:“昔造书之主,凡有三人。长名曰
梵,其书右行;次曰佉卢,其书左行;少者苍颉,其书下行。”(《大正藏》第53册,
351页中、下)
编辑本段梵文字母及拼写规则
梵文从十二世纪开始使用天城体字母,每个辅音字母都含固定的短元音a音,辅音与
其它元音拼写的时候,将元音符号分别写在字母的前面、后面、上面或者是下面。
表示纯辅音、鼻音或呼气音的时候使用符号表示。   当元音出现在单词前面的时候
使用独立的元音字母。   每个梵文字母顶部都有一条横线,拼写的时候把字母连在
一起。
编辑本段梵文的辅音串字母
在梵文里,如果有两个以上的连续的辅音出现,就用半个辅音字母或者是辅音字母
的其中一部分紧密结合在一起,组成辅音串字母,辅音串字母的辅音数目是两个起五个
止,辅音串字母一般可以将包含的辅音辨别出来,但有的辅音串字母辨别困难,必须要
强记,梵文一共有一千多个辅音串字母,辅音串字母是学习梵文拼写的主要难点。
编辑本段梵文中名词的格与数
梵文中的名词有八种格:(梵文称第一格至第七格, 最后为呼格,其顺序是固定
的。)   第一 主格 Nominative
第二 宾格 Accusative
第三 用格 Instrumental
第四 与格 Dative
第五 来格 Ablative
第六 属格 Genetive
第七 位格 Locative
呼叫 呼格 Vocative
其中除用(工具)格外,其他七格都和拉丁文中的格对应,用法也相似,而工具格
则可以在俄语中找到同类。   梵文中的名词也有数的变化,除了单数(Singular)和
复数(Plural),还有一种数叫做双数(Dual),用来指“两个”人或事物。   于是8种
格×3种数,每个名词就有24种变化。   比方说一个名词(shiva),这只是个基础词
,其他的变化如下(以[单数]为例):   主格:(shivah)   宾格:(shivam)   用
格:(shivena)   与格:(shivāya)   来格:(shivāt)   属格:(shivasya)
位格:(shive)   呼格:(shiva)   阳性名词 “佛” buddha 字(一般阳性名词)
的三种数、八个格的变化形式如下:   ​ 单数 双数 复数
主格 buddhaḥ buddhau buddhāḥ
宾格 buddham buddhau buddhān
用格 buddhena buddhābhyām buddhaiḥ
与格 buddhāya buddhābhyām buddhebhyaḥ
来格 buddhāt buddhābhyām buddhebhyaḥ
属格 buddhasya buddhayoḥ buddhānām
位格 buddhe buddhayoḥ buddhesu
呼格 he buddha he buddhau he buddhāḥ
中性名词“水果” phalaṃ 字(一般中性名词)的三种数、八个格的变化形
式如下:   ​ 单数 双数 复数
主格 phalam phale phalāni
宾格 phalam phale phalāni
用格 phalena phalābhyām phalaih
与格 phalāya phalābhyām phalebhyaḥ
来格 phalāt phalābhyām phalebhyaḥ
属格 phalasya phalayoḥ phalānām
位格 phale phalayoḥ phaleṣu
呼格 he phala he phale he phalāni
阴性名词“光明” prabhā 字(一般阴性名词)的三种数、八个格的变化形式如
下:   ​ 单数 双数 复数
主格 prabhā prabhe prabhāḥ
宾格 prabhām prabhe prabhāḥ
用格 prabhayā prabhābhyām prabhābhiḥ
与格 prabhāyai prabhābhyām prabhābhyaḥ
来格 prabhāyāḥ prabhābhyām prabhābhyaḥ
属格 prabhāyāḥ prabhayoḥ prabhāṇām
位格 prabhāyām prabhayoḥ prabhāṣu
呼格 he prabhe he prabhe he prabhāḥ
阳性名词“圣人、寂静修士” muni (即以i结尾的阳性名词)的三种数、八个格
的变化形式如下:   ​ 单数 双数 复数
主格 muniḥ munī munayaḥ
宾格 munim munī munīn
用格 muninā munibhyām munibhiḥ
与格 munaye munibhyām munibhyaḥ
来格 muneḥ munibhyām munibhyaḥ
属格 muneḥ munyoḥ munīnām
位格 munau munyoḥ munisu
呼格 he mune he munī he munayaḥ
阴性名词“思想、聪明” mati (即以i结尾的阴性名词)的三种数、八个格的变
化形式如下:   ​ 单数 双数 复数
主格 matiḥ matī matayaḥ
宾格 matim matī matīḥ
用格 matyā matibhyām matibhiḥ
与格 matyai matibhyām matibhyaḥ
来格 matyāḥ matibhyām matibhyaḥ
属格 matyāḥ matyoḥ matīnām
位格 matyām matyoḥ matiṣu
呼格 he mate he matī he matayaḥ
阳性名词“父亲” pitṛ(以ṛ结尾的阳性名词)的三种数、八个格的
变化形式如下:   ​ 单数 双数 复数
主格 pitā pitarau pitaraḥ
宾格 pitaram pitarau pitṝn
用格 pitrā pitṛbhyām pitṛbhiḥ
与格 pitre pitṛbhyām pitṛbhyaḥ
来格 pituḥ pitṛbhyām pitṛbhyaḥ
属格 pituḥ pitroḥ pitṝṇām
位格 pitari pitroḥ pitṛṣu
呼格 he pitaḥ he pitarau he pitaraḥ
阴性名词“母亲”mātṛ(以ṛ结尾的阴性名词)的三种数、八个格的
变化形式如下:   ​ 单数 双数 复数
主格 mātā mātarau mātaraḥ
宾格 mātaram mātarau mātṝḥ
用格 mātrā mātṛbhyām mātṛbhiḥ
与格 mātre mātṛbhyām mātṛbhyah
来格 mātuḥ mātṛbhyām mātṛbhyah
属格 mātuḥ mātroḥ mātṝṇām
位格 mātari mātroḥ mātṛṣu
呼格 he mātaḥ he mātarau he mātaraḥ
i*****g
发帖数: 11893
2
其中除用(工具)格外,其他七格都和拉丁文中的格对应,用法也相似,而工具格则可
以在俄语中找到同类。   梵文中的名词也有数的变化,除了单数(Singular)和复数(
Plural),还有一种数叫做双数(Dual),用来指“两个”人或事物。   于是8种格×3
种数,每个名词就有24种变化。
&&&&&&&&&&&&&&&
尼玛,简直是要昏掉了,每个每个名词都有24种变化
再加上 动词的变化呢?
繁琐得一壶,真不是那些原始人怎么搞出这么累赘的语言
德语也是这样的,非常琐屑名词就有 der die das, 动词又是若干个变化
感谢上帝,我是中国人
i*****g
发帖数: 11893
3
我要仔细想想这个问题
那些原始人,整天就打猎,吃饭,拉屎,几千人几万人一个部落
理论上,他们雨季旱季又可以搞个格,白天黑夜又可以搞一个格
怎么会搞出这么繁琐的东西?这些民族,这辈子大概一半脑力都在折腾这些
数,格,时的变化了吧
erli呢? 他不是说要搞语言学么? 这里面学个梵语,就可以耗死一辈子了
1 (共1页)
进入Military版参与讨论
相关主题
熏雁翅Re: 中文为什么动词没有时态人格单数复数的变化? (转载)
我帝要投降啊英语的一个好处就是定语后置
话的时候对方问may汉语是比英语高一个档次的语言
原理是is是系动词阿拉 = 俺。是第一人称复数和所有格
不查字典,谁告诉我“血压计”英语怎么说?在外国小孩怎么会那么小就可以掌握主格 宾格 时态 之类的概念
挖坑:西方语言的性数格,纯粹没有必要英语真是底蕴不行
汉语是英语乃至一切语言的发展方向 - 兼答小破熊英文语法求教
人有三逼:牛逼、吊逼、苦逼,话有三语:汉语、英语、西班牙语班超
相关话题的讨论汇总
话题: 7717话题: prabh话题: 7771话题: 梵文话题: bhy